सुबन्तावली ?छिन्नधन्वन्

Roma

पुमान्एकद्विबहु
प्रथमाछिन्नधन्वा छिन्नधन्वानौ छिन्नधन्वानः
सम्बोधनम्छिन्नधन्वन् छिन्नधन्वानौ छिन्नधन्वानः
द्वितीयाछिन्नधन्वानम् छिन्नधन्वानौ छिन्नधन्वनः
तृतीयाछिन्नधन्वना छिन्नधन्वभ्याम् छिन्नधन्वभिः
चतुर्थीछिन्नधन्वने छिन्नधन्वभ्याम् छिन्नधन्वभ्यः
पञ्चमीछिन्नधन्वनः छिन्नधन्वभ्याम् छिन्नधन्वभ्यः
षष्ठीछिन्नधन्वनः छिन्नधन्वनोः छिन्नधन्वनाम्
सप्तमीछिन्नधन्वनि छिन्नधन्वनोः छिन्नधन्वसु

समास छिन्नधन्व

अव्यय ॰छिन्नधन्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria