Declension table of ?chandaḥpratiṣṭhāna

Deva

MasculineSingularDualPlural
Nominativechandaḥpratiṣṭhānaḥ chandaḥpratiṣṭhānau chandaḥpratiṣṭhānāḥ
Vocativechandaḥpratiṣṭhāna chandaḥpratiṣṭhānau chandaḥpratiṣṭhānāḥ
Accusativechandaḥpratiṣṭhānam chandaḥpratiṣṭhānau chandaḥpratiṣṭhānān
Instrumentalchandaḥpratiṣṭhānena chandaḥpratiṣṭhānābhyām chandaḥpratiṣṭhānaiḥ chandaḥpratiṣṭhānebhiḥ
Dativechandaḥpratiṣṭhānāya chandaḥpratiṣṭhānābhyām chandaḥpratiṣṭhānebhyaḥ
Ablativechandaḥpratiṣṭhānāt chandaḥpratiṣṭhānābhyām chandaḥpratiṣṭhānebhyaḥ
Genitivechandaḥpratiṣṭhānasya chandaḥpratiṣṭhānayoḥ chandaḥpratiṣṭhānānām
Locativechandaḥpratiṣṭhāne chandaḥpratiṣṭhānayoḥ chandaḥpratiṣṭhāneṣu

Compound chandaḥpratiṣṭhāna -

Adverb -chandaḥpratiṣṭhānam -chandaḥpratiṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria