सुबन्तावली ?छन्दःप्रतिष्ठान

Roma

पुमान्एकद्विबहु
प्रथमाछन्दःप्रतिष्ठानः छन्दःप्रतिष्ठानौ छन्दःप्रतिष्ठानाः
सम्बोधनम्छन्दःप्रतिष्ठान छन्दःप्रतिष्ठानौ छन्दःप्रतिष्ठानाः
द्वितीयाछन्दःप्रतिष्ठानम् छन्दःप्रतिष्ठानौ छन्दःप्रतिष्ठानान्
तृतीयाछन्दःप्रतिष्ठानेन छन्दःप्रतिष्ठानाभ्याम् छन्दःप्रतिष्ठानैः छन्दःप्रतिष्ठानेभिः
चतुर्थीछन्दःप्रतिष्ठानाय छन्दःप्रतिष्ठानाभ्याम् छन्दःप्रतिष्ठानेभ्यः
पञ्चमीछन्दःप्रतिष्ठानात् छन्दःप्रतिष्ठानाभ्याम् छन्दःप्रतिष्ठानेभ्यः
षष्ठीछन्दःप्रतिष्ठानस्य छन्दःप्रतिष्ठानयोः छन्दःप्रतिष्ठानानाम्
सप्तमीछन्दःप्रतिष्ठाने छन्दःप्रतिष्ठानयोः छन्दःप्रतिष्ठानेषु

समास छन्दःप्रतिष्ठान

अव्यय ॰छन्दःप्रतिष्ठानम् ॰छन्दःप्रतिष्ठानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria