Declension table of ?chāgīkṣīranāśa

Deva

MasculineSingularDualPlural
Nominativechāgīkṣīranāśaḥ chāgīkṣīranāśau chāgīkṣīranāśāḥ
Vocativechāgīkṣīranāśa chāgīkṣīranāśau chāgīkṣīranāśāḥ
Accusativechāgīkṣīranāśam chāgīkṣīranāśau chāgīkṣīranāśān
Instrumentalchāgīkṣīranāśena chāgīkṣīranāśābhyām chāgīkṣīranāśaiḥ chāgīkṣīranāśebhiḥ
Dativechāgīkṣīranāśāya chāgīkṣīranāśābhyām chāgīkṣīranāśebhyaḥ
Ablativechāgīkṣīranāśāt chāgīkṣīranāśābhyām chāgīkṣīranāśebhyaḥ
Genitivechāgīkṣīranāśasya chāgīkṣīranāśayoḥ chāgīkṣīranāśānām
Locativechāgīkṣīranāśe chāgīkṣīranāśayoḥ chāgīkṣīranāśeṣu

Compound chāgīkṣīranāśa -

Adverb -chāgīkṣīranāśam -chāgīkṣīranāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria