सुबन्तावली ?छागीक्षीरनाश

Roma

पुमान्एकद्विबहु
प्रथमाछागीक्षीरनाशः छागीक्षीरनाशौ छागीक्षीरनाशाः
सम्बोधनम्छागीक्षीरनाश छागीक्षीरनाशौ छागीक्षीरनाशाः
द्वितीयाछागीक्षीरनाशम् छागीक्षीरनाशौ छागीक्षीरनाशान्
तृतीयाछागीक्षीरनाशेन छागीक्षीरनाशाभ्याम् छागीक्षीरनाशैः छागीक्षीरनाशेभिः
चतुर्थीछागीक्षीरनाशाय छागीक्षीरनाशाभ्याम् छागीक्षीरनाशेभ्यः
पञ्चमीछागीक्षीरनाशात् छागीक्षीरनाशाभ्याम् छागीक्षीरनाशेभ्यः
षष्ठीछागीक्षीरनाशस्य छागीक्षीरनाशयोः छागीक्षीरनाशानाम्
सप्तमीछागीक्षीरनाशे छागीक्षीरनाशयोः छागीक्षीरनाशेषु

समास छागीक्षीरनाश

अव्यय ॰छागीक्षीरनाशम् ॰छागीक्षीरनाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria