Declension table of ?ceṣṭāpṛthaktvanivartinī

Deva

FeminineSingularDualPlural
Nominativeceṣṭāpṛthaktvanivartinī ceṣṭāpṛthaktvanivartinyau ceṣṭāpṛthaktvanivartinyaḥ
Vocativeceṣṭāpṛthaktvanivartini ceṣṭāpṛthaktvanivartinyau ceṣṭāpṛthaktvanivartinyaḥ
Accusativeceṣṭāpṛthaktvanivartinīm ceṣṭāpṛthaktvanivartinyau ceṣṭāpṛthaktvanivartinīḥ
Instrumentalceṣṭāpṛthaktvanivartinyā ceṣṭāpṛthaktvanivartinībhyām ceṣṭāpṛthaktvanivartinībhiḥ
Dativeceṣṭāpṛthaktvanivartinyai ceṣṭāpṛthaktvanivartinībhyām ceṣṭāpṛthaktvanivartinībhyaḥ
Ablativeceṣṭāpṛthaktvanivartinyāḥ ceṣṭāpṛthaktvanivartinībhyām ceṣṭāpṛthaktvanivartinībhyaḥ
Genitiveceṣṭāpṛthaktvanivartinyāḥ ceṣṭāpṛthaktvanivartinyoḥ ceṣṭāpṛthaktvanivartinīnām
Locativeceṣṭāpṛthaktvanivartinyām ceṣṭāpṛthaktvanivartinyoḥ ceṣṭāpṛthaktvanivartinīṣu

Compound ceṣṭāpṛthaktvanivartini - ceṣṭāpṛthaktvanivartinī -

Adverb -ceṣṭāpṛthaktvanivartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria