सुबन्तावली ?चेष्टापृथक्त्वनिवर्तिनी

Roma

स्त्रीएकद्विबहु
प्रथमाचेष्टापृथक्त्वनिवर्तिनी चेष्टापृथक्त्वनिवर्तिन्यौ चेष्टापृथक्त्वनिवर्तिन्यः
सम्बोधनम्चेष्टापृथक्त्वनिवर्तिनि चेष्टापृथक्त्वनिवर्तिन्यौ चेष्टापृथक्त्वनिवर्तिन्यः
द्वितीयाचेष्टापृथक्त्वनिवर्तिनीम् चेष्टापृथक्त्वनिवर्तिन्यौ चेष्टापृथक्त्वनिवर्तिनीः
तृतीयाचेष्टापृथक्त्वनिवर्तिन्या चेष्टापृथक्त्वनिवर्तिनीभ्याम् चेष्टापृथक्त्वनिवर्तिनीभिः
चतुर्थीचेष्टापृथक्त्वनिवर्तिन्यै चेष्टापृथक्त्वनिवर्तिनीभ्याम् चेष्टापृथक्त्वनिवर्तिनीभ्यः
पञ्चमीचेष्टापृथक्त्वनिवर्तिन्याः चेष्टापृथक्त्वनिवर्तिनीभ्याम् चेष्टापृथक्त्वनिवर्तिनीभ्यः
षष्ठीचेष्टापृथक्त्वनिवर्तिन्याः चेष्टापृथक्त्वनिवर्तिन्योः चेष्टापृथक्त्वनिवर्तिनीनाम्
सप्तमीचेष्टापृथक्त्वनिवर्तिन्याम् चेष्टापृथक्त्वनिवर्तिन्योः चेष्टापृथक्त्वनिवर्तिनीषु

समास चेष्टापृथक्त्वनिवर्तिनि चेष्टापृथक्त्वनिवर्तिनी

अव्यय ॰चेष्टापृथक्त्वनिवर्तिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria