Declension table of ?caturvyaṅga

Deva

MasculineSingularDualPlural
Nominativecaturvyaṅgaḥ caturvyaṅgau caturvyaṅgāḥ
Vocativecaturvyaṅga caturvyaṅgau caturvyaṅgāḥ
Accusativecaturvyaṅgam caturvyaṅgau caturvyaṅgān
Instrumentalcaturvyaṅgeṇa caturvyaṅgābhyām caturvyaṅgaiḥ caturvyaṅgebhiḥ
Dativecaturvyaṅgāya caturvyaṅgābhyām caturvyaṅgebhyaḥ
Ablativecaturvyaṅgāt caturvyaṅgābhyām caturvyaṅgebhyaḥ
Genitivecaturvyaṅgasya caturvyaṅgayoḥ caturvyaṅgāṇām
Locativecaturvyaṅge caturvyaṅgayoḥ caturvyaṅgeṣu

Compound caturvyaṅga -

Adverb -caturvyaṅgam -caturvyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria