सुबन्तावली ?चतुर्व्यङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाचतुर्व्यङ्गः चतुर्व्यङ्गौ चतुर्व्यङ्गाः
सम्बोधनम्चतुर्व्यङ्ग चतुर्व्यङ्गौ चतुर्व्यङ्गाः
द्वितीयाचतुर्व्यङ्गम् चतुर्व्यङ्गौ चतुर्व्यङ्गान्
तृतीयाचतुर्व्यङ्गेण चतुर्व्यङ्गाभ्याम् चतुर्व्यङ्गैः चतुर्व्यङ्गेभिः
चतुर्थीचतुर्व्यङ्गाय चतुर्व्यङ्गाभ्याम् चतुर्व्यङ्गेभ्यः
पञ्चमीचतुर्व्यङ्गात् चतुर्व्यङ्गाभ्याम् चतुर्व्यङ्गेभ्यः
षष्ठीचतुर्व्यङ्गस्य चतुर्व्यङ्गयोः चतुर्व्यङ्गाणाम्
सप्तमीचतुर्व्यङ्गे चतुर्व्यङ्गयोः चतुर्व्यङ्गेषु

समास चतुर्व्यङ्ग

अव्यय ॰चतुर्व्यङ्गम् ॰चतुर्व्यङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria