Declension table of caturvargacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativecaturvargacintāmaṇiḥ caturvargacintāmaṇī caturvargacintāmaṇayaḥ
Vocativecaturvargacintāmaṇe caturvargacintāmaṇī caturvargacintāmaṇayaḥ
Accusativecaturvargacintāmaṇim caturvargacintāmaṇī caturvargacintāmaṇīn
Instrumentalcaturvargacintāmaṇinā caturvargacintāmaṇibhyām caturvargacintāmaṇibhiḥ
Dativecaturvargacintāmaṇaye caturvargacintāmaṇibhyām caturvargacintāmaṇibhyaḥ
Ablativecaturvargacintāmaṇeḥ caturvargacintāmaṇibhyām caturvargacintāmaṇibhyaḥ
Genitivecaturvargacintāmaṇeḥ caturvargacintāmaṇyoḥ caturvargacintāmaṇīnām
Locativecaturvargacintāmaṇau caturvargacintāmaṇyoḥ caturvargacintāmaṇiṣu

Compound caturvargacintāmaṇi -

Adverb -caturvargacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria