Declension table of ?caturmahārājika

Deva

MasculineSingularDualPlural
Nominativecaturmahārājikaḥ caturmahārājikau caturmahārājikāḥ
Vocativecaturmahārājika caturmahārājikau caturmahārājikāḥ
Accusativecaturmahārājikam caturmahārājikau caturmahārājikān
Instrumentalcaturmahārājikena caturmahārājikābhyām caturmahārājikaiḥ caturmahārājikebhiḥ
Dativecaturmahārājikāya caturmahārājikābhyām caturmahārājikebhyaḥ
Ablativecaturmahārājikāt caturmahārājikābhyām caturmahārājikebhyaḥ
Genitivecaturmahārājikasya caturmahārājikayoḥ caturmahārājikānām
Locativecaturmahārājike caturmahārājikayoḥ caturmahārājikeṣu

Compound caturmahārājika -

Adverb -caturmahārājikam -caturmahārājikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria