सुबन्तावली ?चतुर्महाराजिक

Roma

पुमान्एकद्विबहु
प्रथमाचतुर्महाराजिकः चतुर्महाराजिकौ चतुर्महाराजिकाः
सम्बोधनम्चतुर्महाराजिक चतुर्महाराजिकौ चतुर्महाराजिकाः
द्वितीयाचतुर्महाराजिकम् चतुर्महाराजिकौ चतुर्महाराजिकान्
तृतीयाचतुर्महाराजिकेन चतुर्महाराजिकाभ्याम् चतुर्महाराजिकैः चतुर्महाराजिकेभिः
चतुर्थीचतुर्महाराजिकाय चतुर्महाराजिकाभ्याम् चतुर्महाराजिकेभ्यः
पञ्चमीचतुर्महाराजिकात् चतुर्महाराजिकाभ्याम् चतुर्महाराजिकेभ्यः
षष्ठीचतुर्महाराजिकस्य चतुर्महाराजिकयोः चतुर्महाराजिकानाम्
सप्तमीचतुर्महाराजिके चतुर्महाराजिकयोः चतुर्महाराजिकेषु

समास चतुर्महाराजिक

अव्यय ॰चतुर्महाराजिकम् ॰चतुर्महाराजिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria