Declension table of caturdhāvihita

Deva

NeuterSingularDualPlural
Nominativecaturdhāvihitam caturdhāvihite caturdhāvihitāni
Vocativecaturdhāvihita caturdhāvihite caturdhāvihitāni
Accusativecaturdhāvihitam caturdhāvihite caturdhāvihitāni
Instrumentalcaturdhāvihitena caturdhāvihitābhyām caturdhāvihitaiḥ
Dativecaturdhāvihitāya caturdhāvihitābhyām caturdhāvihitebhyaḥ
Ablativecaturdhāvihitāt caturdhāvihitābhyām caturdhāvihitebhyaḥ
Genitivecaturdhāvihitasya caturdhāvihitayoḥ caturdhāvihitānām
Locativecaturdhāvihite caturdhāvihitayoḥ caturdhāvihiteṣu

Compound caturdhāvihita -

Adverb -caturdhāvihitam -caturdhāvihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria