Declension table of catuṣpatha

Deva

MasculineSingularDualPlural
Nominativecatuṣpathaḥ catuṣpathau catuṣpathāḥ
Vocativecatuṣpatha catuṣpathau catuṣpathāḥ
Accusativecatuṣpatham catuṣpathau catuṣpathān
Instrumentalcatuṣpathena catuṣpathābhyām catuṣpathaiḥ catuṣpathebhiḥ
Dativecatuṣpathāya catuṣpathābhyām catuṣpathebhyaḥ
Ablativecatuṣpathāt catuṣpathābhyām catuṣpathebhyaḥ
Genitivecatuṣpathasya catuṣpathayoḥ catuṣpathānām
Locativecatuṣpathe catuṣpathayoḥ catuṣpatheṣu

Compound catuṣpatha -

Adverb -catuṣpatham -catuṣpathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria