Declension table of ?carakabhāṣya

Deva

NeuterSingularDualPlural
Nominativecarakabhāṣyam carakabhāṣye carakabhāṣyāṇi
Vocativecarakabhāṣya carakabhāṣye carakabhāṣyāṇi
Accusativecarakabhāṣyam carakabhāṣye carakabhāṣyāṇi
Instrumentalcarakabhāṣyeṇa carakabhāṣyābhyām carakabhāṣyaiḥ
Dativecarakabhāṣyāya carakabhāṣyābhyām carakabhāṣyebhyaḥ
Ablativecarakabhāṣyāt carakabhāṣyābhyām carakabhāṣyebhyaḥ
Genitivecarakabhāṣyasya carakabhāṣyayoḥ carakabhāṣyāṇām
Locativecarakabhāṣye carakabhāṣyayoḥ carakabhāṣyeṣu

Compound carakabhāṣya -

Adverb -carakabhāṣyam -carakabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria