सुबन्तावली ?चरकभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाचरकभाष्यम् चरकभाष्ये चरकभाष्याणि
सम्बोधनम्चरकभाष्य चरकभाष्ये चरकभाष्याणि
द्वितीयाचरकभाष्यम् चरकभाष्ये चरकभाष्याणि
तृतीयाचरकभाष्येण चरकभाष्याभ्याम् चरकभाष्यैः
चतुर्थीचरकभाष्याय चरकभाष्याभ्याम् चरकभाष्येभ्यः
पञ्चमीचरकभाष्यात् चरकभाष्याभ्याम् चरकभाष्येभ्यः
षष्ठीचरकभाष्यस्य चरकभाष्ययोः चरकभाष्याणाम्
सप्तमीचरकभाष्ये चरकभाष्ययोः चरकभाष्येषु

समास चरकभाष्य

अव्यय ॰चरकभाष्यम् ॰चरकभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria