Declension table of ?candrabudhna

Deva

MasculineSingularDualPlural
Nominativecandrabudhnaḥ candrabudhnau candrabudhnāḥ
Vocativecandrabudhna candrabudhnau candrabudhnāḥ
Accusativecandrabudhnam candrabudhnau candrabudhnān
Instrumentalcandrabudhnena candrabudhnābhyām candrabudhnaiḥ candrabudhnebhiḥ
Dativecandrabudhnāya candrabudhnābhyām candrabudhnebhyaḥ
Ablativecandrabudhnāt candrabudhnābhyām candrabudhnebhyaḥ
Genitivecandrabudhnasya candrabudhnayoḥ candrabudhnānām
Locativecandrabudhne candrabudhnayoḥ candrabudhneṣu

Compound candrabudhna -

Adverb -candrabudhnam -candrabudhnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria