सुबन्तावली ?चन्द्रबुध्न

Roma

पुमान्एकद्विबहु
प्रथमाचन्द्रबुध्नः चन्द्रबुध्नौ चन्द्रबुध्नाः
सम्बोधनम्चन्द्रबुध्न चन्द्रबुध्नौ चन्द्रबुध्नाः
द्वितीयाचन्द्रबुध्नम् चन्द्रबुध्नौ चन्द्रबुध्नान्
तृतीयाचन्द्रबुध्नेन चन्द्रबुध्नाभ्याम् चन्द्रबुध्नैः चन्द्रबुध्नेभिः
चतुर्थीचन्द्रबुध्नाय चन्द्रबुध्नाभ्याम् चन्द्रबुध्नेभ्यः
पञ्चमीचन्द्रबुध्नात् चन्द्रबुध्नाभ्याम् चन्द्रबुध्नेभ्यः
षष्ठीचन्द्रबुध्नस्य चन्द्रबुध्नयोः चन्द्रबुध्नानाम्
सप्तमीचन्द्रबुध्ने चन्द्रबुध्नयोः चन्द्रबुध्नेषु

समास चन्द्रबुध्न

अव्यय ॰चन्द्रबुध्नम् ॰चन्द्रबुध्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria