Declension table of ?cakṣurmantra

Deva

MasculineSingularDualPlural
Nominativecakṣurmantraḥ cakṣurmantrau cakṣurmantrāḥ
Vocativecakṣurmantra cakṣurmantrau cakṣurmantrāḥ
Accusativecakṣurmantram cakṣurmantrau cakṣurmantrān
Instrumentalcakṣurmantreṇa cakṣurmantrābhyām cakṣurmantraiḥ cakṣurmantrebhiḥ
Dativecakṣurmantrāya cakṣurmantrābhyām cakṣurmantrebhyaḥ
Ablativecakṣurmantrāt cakṣurmantrābhyām cakṣurmantrebhyaḥ
Genitivecakṣurmantrasya cakṣurmantrayoḥ cakṣurmantrāṇām
Locativecakṣurmantre cakṣurmantrayoḥ cakṣurmantreṣu

Compound cakṣurmantra -

Adverb -cakṣurmantram -cakṣurmantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria