सुबन्तावली ?चक्षुर्मन्त्र

Roma

पुमान्एकद्विबहु
प्रथमाचक्षुर्मन्त्रः चक्षुर्मन्त्रौ चक्षुर्मन्त्राः
सम्बोधनम्चक्षुर्मन्त्र चक्षुर्मन्त्रौ चक्षुर्मन्त्राः
द्वितीयाचक्षुर्मन्त्रम् चक्षुर्मन्त्रौ चक्षुर्मन्त्रान्
तृतीयाचक्षुर्मन्त्रेण चक्षुर्मन्त्राभ्याम् चक्षुर्मन्त्रैः चक्षुर्मन्त्रेभिः
चतुर्थीचक्षुर्मन्त्राय चक्षुर्मन्त्राभ्याम् चक्षुर्मन्त्रेभ्यः
पञ्चमीचक्षुर्मन्त्रात् चक्षुर्मन्त्राभ्याम् चक्षुर्मन्त्रेभ्यः
षष्ठीचक्षुर्मन्त्रस्य चक्षुर्मन्त्रयोः चक्षुर्मन्त्राणाम्
सप्तमीचक्षुर्मन्त्रे चक्षुर्मन्त्रयोः चक्षुर्मन्त्रेषु

समास चक्षुर्मन्त्र

अव्यय ॰चक्षुर्मन्त्रम् ॰चक्षुर्मन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria