Declension table of cakṣuḥpīḍā

Deva

FeminineSingularDualPlural
Nominativecakṣuḥpīḍā cakṣuḥpīḍe cakṣuḥpīḍāḥ
Vocativecakṣuḥpīḍe cakṣuḥpīḍe cakṣuḥpīḍāḥ
Accusativecakṣuḥpīḍām cakṣuḥpīḍe cakṣuḥpīḍāḥ
Instrumentalcakṣuḥpīḍayā cakṣuḥpīḍābhyām cakṣuḥpīḍābhiḥ
Dativecakṣuḥpīḍāyai cakṣuḥpīḍābhyām cakṣuḥpīḍābhyaḥ
Ablativecakṣuḥpīḍāyāḥ cakṣuḥpīḍābhyām cakṣuḥpīḍābhyaḥ
Genitivecakṣuḥpīḍāyāḥ cakṣuḥpīḍayoḥ cakṣuḥpīḍānām
Locativecakṣuḥpīḍāyām cakṣuḥpīḍayoḥ cakṣuḥpīḍāsu

Adverb -cakṣuḥpīḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria