Declension table of ?cātuḥṣaṣṭika

Deva

MasculineSingularDualPlural
Nominativecātuḥṣaṣṭikaḥ cātuḥṣaṣṭikau cātuḥṣaṣṭikāḥ
Vocativecātuḥṣaṣṭika cātuḥṣaṣṭikau cātuḥṣaṣṭikāḥ
Accusativecātuḥṣaṣṭikam cātuḥṣaṣṭikau cātuḥṣaṣṭikān
Instrumentalcātuḥṣaṣṭikena cātuḥṣaṣṭikābhyām cātuḥṣaṣṭikaiḥ cātuḥṣaṣṭikebhiḥ
Dativecātuḥṣaṣṭikāya cātuḥṣaṣṭikābhyām cātuḥṣaṣṭikebhyaḥ
Ablativecātuḥṣaṣṭikāt cātuḥṣaṣṭikābhyām cātuḥṣaṣṭikebhyaḥ
Genitivecātuḥṣaṣṭikasya cātuḥṣaṣṭikayoḥ cātuḥṣaṣṭikānām
Locativecātuḥṣaṣṭike cātuḥṣaṣṭikayoḥ cātuḥṣaṣṭikeṣu

Compound cātuḥṣaṣṭika -

Adverb -cātuḥṣaṣṭikam -cātuḥṣaṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria