सुबन्तावली ?चातुःषष्टिक

Roma

पुमान्एकद्विबहु
प्रथमाचातुःषष्टिकः चातुःषष्टिकौ चातुःषष्टिकाः
सम्बोधनम्चातुःषष्टिक चातुःषष्टिकौ चातुःषष्टिकाः
द्वितीयाचातुःषष्टिकम् चातुःषष्टिकौ चातुःषष्टिकान्
तृतीयाचातुःषष्टिकेन चातुःषष्टिकाभ्याम् चातुःषष्टिकैः चातुःषष्टिकेभिः
चतुर्थीचातुःषष्टिकाय चातुःषष्टिकाभ्याम् चातुःषष्टिकेभ्यः
पञ्चमीचातुःषष्टिकात् चातुःषष्टिकाभ्याम् चातुःषष्टिकेभ्यः
षष्ठीचातुःषष्टिकस्य चातुःषष्टिकयोः चातुःषष्टिकानाम्
सप्तमीचातुःषष्टिके चातुःषष्टिकयोः चातुःषष्टिकेषु

समास चातुःषष्टिक

अव्यय ॰चातुःषष्टिकम् ॰चातुःषष्टिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria