Declension table of ?caṇakāmlaka

Deva

NeuterSingularDualPlural
Nominativecaṇakāmlakam caṇakāmlake caṇakāmlakāni
Vocativecaṇakāmlaka caṇakāmlake caṇakāmlakāni
Accusativecaṇakāmlakam caṇakāmlake caṇakāmlakāni
Instrumentalcaṇakāmlakena caṇakāmlakābhyām caṇakāmlakaiḥ
Dativecaṇakāmlakāya caṇakāmlakābhyām caṇakāmlakebhyaḥ
Ablativecaṇakāmlakāt caṇakāmlakābhyām caṇakāmlakebhyaḥ
Genitivecaṇakāmlakasya caṇakāmlakayoḥ caṇakāmlakānām
Locativecaṇakāmlake caṇakāmlakayoḥ caṇakāmlakeṣu

Compound caṇakāmlaka -

Adverb -caṇakāmlakam -caṇakāmlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria