सुबन्तावली ?चणकाम्लक

Roma

नपुंसकम्एकद्विबहु
प्रथमाचणकाम्लकम् चणकाम्लके चणकाम्लकानि
सम्बोधनम्चणकाम्लक चणकाम्लके चणकाम्लकानि
द्वितीयाचणकाम्लकम् चणकाम्लके चणकाम्लकानि
तृतीयाचणकाम्लकेन चणकाम्लकाभ्याम् चणकाम्लकैः
चतुर्थीचणकाम्लकाय चणकाम्लकाभ्याम् चणकाम्लकेभ्यः
पञ्चमीचणकाम्लकात् चणकाम्लकाभ्याम् चणकाम्लकेभ्यः
षष्ठीचणकाम्लकस्य चणकाम्लकयोः चणकाम्लकानाम्
सप्तमीचणकाम्लके चणकाम्लकयोः चणकाम्लकेषु

समास चणकाम्लक

अव्यय ॰चणकाम्लकम् ॰चणकाम्लकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria