Declension table of ?caṇḍapradyota

Deva

MasculineSingularDualPlural
Nominativecaṇḍapradyotaḥ caṇḍapradyotau caṇḍapradyotāḥ
Vocativecaṇḍapradyota caṇḍapradyotau caṇḍapradyotāḥ
Accusativecaṇḍapradyotam caṇḍapradyotau caṇḍapradyotān
Instrumentalcaṇḍapradyotena caṇḍapradyotābhyām caṇḍapradyotaiḥ caṇḍapradyotebhiḥ
Dativecaṇḍapradyotāya caṇḍapradyotābhyām caṇḍapradyotebhyaḥ
Ablativecaṇḍapradyotāt caṇḍapradyotābhyām caṇḍapradyotebhyaḥ
Genitivecaṇḍapradyotasya caṇḍapradyotayoḥ caṇḍapradyotānām
Locativecaṇḍapradyote caṇḍapradyotayoḥ caṇḍapradyoteṣu

Compound caṇḍapradyota -

Adverb -caṇḍapradyotam -caṇḍapradyotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria