सुबन्तावली ?चण्डप्रद्योत

Roma

पुमान्एकद्विबहु
प्रथमाचण्डप्रद्योतः चण्डप्रद्योतौ चण्डप्रद्योताः
सम्बोधनम्चण्डप्रद्योत चण्डप्रद्योतौ चण्डप्रद्योताः
द्वितीयाचण्डप्रद्योतम् चण्डप्रद्योतौ चण्डप्रद्योतान्
तृतीयाचण्डप्रद्योतेन चण्डप्रद्योताभ्याम् चण्डप्रद्योतैः चण्डप्रद्योतेभिः
चतुर्थीचण्डप्रद्योताय चण्डप्रद्योताभ्याम् चण्डप्रद्योतेभ्यः
पञ्चमीचण्डप्रद्योतात् चण्डप्रद्योताभ्याम् चण्डप्रद्योतेभ्यः
षष्ठीचण्डप्रद्योतस्य चण्डप्रद्योतयोः चण्डप्रद्योतानाम्
सप्तमीचण्डप्रद्योते चण्डप्रद्योतयोः चण्डप्रद्योतेषु

समास चण्डप्रद्योत

अव्यय ॰चण्डप्रद्योतम् ॰चण्डप्रद्योतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria