Declension table of ?caṇḍakara

Deva

MasculineSingularDualPlural
Nominativecaṇḍakaraḥ caṇḍakarau caṇḍakarāḥ
Vocativecaṇḍakara caṇḍakarau caṇḍakarāḥ
Accusativecaṇḍakaram caṇḍakarau caṇḍakarān
Instrumentalcaṇḍakareṇa caṇḍakarābhyām caṇḍakaraiḥ caṇḍakarebhiḥ
Dativecaṇḍakarāya caṇḍakarābhyām caṇḍakarebhyaḥ
Ablativecaṇḍakarāt caṇḍakarābhyām caṇḍakarebhyaḥ
Genitivecaṇḍakarasya caṇḍakarayoḥ caṇḍakarāṇām
Locativecaṇḍakare caṇḍakarayoḥ caṇḍakareṣu

Compound caṇḍakara -

Adverb -caṇḍakaram -caṇḍakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria