सुबन्तावली ?चण्डकर

Roma

पुमान्एकद्विबहु
प्रथमाचण्डकरः चण्डकरौ चण्डकराः
सम्बोधनम्चण्डकर चण्डकरौ चण्डकराः
द्वितीयाचण्डकरम् चण्डकरौ चण्डकरान्
तृतीयाचण्डकरेण चण्डकराभ्याम् चण्डकरैः चण्डकरेभिः
चतुर्थीचण्डकराय चण्डकराभ्याम् चण्डकरेभ्यः
पञ्चमीचण्डकरात् चण्डकराभ्याम् चण्डकरेभ्यः
षष्ठीचण्डकरस्य चण्डकरयोः चण्डकराणाम्
सप्तमीचण्डकरे चण्डकरयोः चण्डकरेषु

समास चण्डकर

अव्यय ॰चण्डकरम् ॰चण्डकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria