Declension table of ?caṇḍabala

Deva

MasculineSingularDualPlural
Nominativecaṇḍabalaḥ caṇḍabalau caṇḍabalāḥ
Vocativecaṇḍabala caṇḍabalau caṇḍabalāḥ
Accusativecaṇḍabalam caṇḍabalau caṇḍabalān
Instrumentalcaṇḍabalena caṇḍabalābhyām caṇḍabalaiḥ caṇḍabalebhiḥ
Dativecaṇḍabalāya caṇḍabalābhyām caṇḍabalebhyaḥ
Ablativecaṇḍabalāt caṇḍabalābhyām caṇḍabalebhyaḥ
Genitivecaṇḍabalasya caṇḍabalayoḥ caṇḍabalānām
Locativecaṇḍabale caṇḍabalayoḥ caṇḍabaleṣu

Compound caṇḍabala -

Adverb -caṇḍabalam -caṇḍabalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria