सुबन्तावली ?चण्डबल

Roma

पुमान्एकद्विबहु
प्रथमाचण्डबलः चण्डबलौ चण्डबलाः
सम्बोधनम्चण्डबल चण्डबलौ चण्डबलाः
द्वितीयाचण्डबलम् चण्डबलौ चण्डबलान्
तृतीयाचण्डबलेन चण्डबलाभ्याम् चण्डबलैः चण्डबलेभिः
चतुर्थीचण्डबलाय चण्डबलाभ्याम् चण्डबलेभ्यः
पञ्चमीचण्डबलात् चण्डबलाभ्याम् चण्डबलेभ्यः
षष्ठीचण्डबलस्य चण्डबलयोः चण्डबलानाम्
सप्तमीचण्डबले चण्डबलयोः चण्डबलेषु

समास चण्डबल

अव्यय ॰चण्डबलम् ॰चण्डबलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria