Declension table of ?buddhivilāsa

Deva

MasculineSingularDualPlural
Nominativebuddhivilāsaḥ buddhivilāsau buddhivilāsāḥ
Vocativebuddhivilāsa buddhivilāsau buddhivilāsāḥ
Accusativebuddhivilāsam buddhivilāsau buddhivilāsān
Instrumentalbuddhivilāsena buddhivilāsābhyām buddhivilāsaiḥ buddhivilāsebhiḥ
Dativebuddhivilāsāya buddhivilāsābhyām buddhivilāsebhyaḥ
Ablativebuddhivilāsāt buddhivilāsābhyām buddhivilāsebhyaḥ
Genitivebuddhivilāsasya buddhivilāsayoḥ buddhivilāsānām
Locativebuddhivilāse buddhivilāsayoḥ buddhivilāseṣu

Compound buddhivilāsa -

Adverb -buddhivilāsam -buddhivilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria