सुबन्तावली ?बुद्धिविलास

Roma

पुमान्एकद्विबहु
प्रथमाबुद्धिविलासः बुद्धिविलासौ बुद्धिविलासाः
सम्बोधनम्बुद्धिविलास बुद्धिविलासौ बुद्धिविलासाः
द्वितीयाबुद्धिविलासम् बुद्धिविलासौ बुद्धिविलासान्
तृतीयाबुद्धिविलासेन बुद्धिविलासाभ्याम् बुद्धिविलासैः बुद्धिविलासेभिः
चतुर्थीबुद्धिविलासाय बुद्धिविलासाभ्याम् बुद्धिविलासेभ्यः
पञ्चमीबुद्धिविलासात् बुद्धिविलासाभ्याम् बुद्धिविलासेभ्यः
षष्ठीबुद्धिविलासस्य बुद्धिविलासयोः बुद्धिविलासानाम्
सप्तमीबुद्धिविलासे बुद्धिविलासयोः बुद्धिविलासेषु

समास बुद्धिविलास

अव्यय ॰बुद्धिविलासम् ॰बुद्धिविलासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria