Declension table of ?buddhisaṅkīrṇa

Deva

MasculineSingularDualPlural
Nominativebuddhisaṅkīrṇaḥ buddhisaṅkīrṇau buddhisaṅkīrṇāḥ
Vocativebuddhisaṅkīrṇa buddhisaṅkīrṇau buddhisaṅkīrṇāḥ
Accusativebuddhisaṅkīrṇam buddhisaṅkīrṇau buddhisaṅkīrṇān
Instrumentalbuddhisaṅkīrṇena buddhisaṅkīrṇābhyām buddhisaṅkīrṇaiḥ buddhisaṅkīrṇebhiḥ
Dativebuddhisaṅkīrṇāya buddhisaṅkīrṇābhyām buddhisaṅkīrṇebhyaḥ
Ablativebuddhisaṅkīrṇāt buddhisaṅkīrṇābhyām buddhisaṅkīrṇebhyaḥ
Genitivebuddhisaṅkīrṇasya buddhisaṅkīrṇayoḥ buddhisaṅkīrṇānām
Locativebuddhisaṅkīrṇe buddhisaṅkīrṇayoḥ buddhisaṅkīrṇeṣu

Compound buddhisaṅkīrṇa -

Adverb -buddhisaṅkīrṇam -buddhisaṅkīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria