सुबन्तावली ?बुद्धिसङ्कीर्ण

Roma

पुमान्एकद्विबहु
प्रथमाबुद्धिसङ्कीर्णः बुद्धिसङ्कीर्णौ बुद्धिसङ्कीर्णाः
सम्बोधनम्बुद्धिसङ्कीर्ण बुद्धिसङ्कीर्णौ बुद्धिसङ्कीर्णाः
द्वितीयाबुद्धिसङ्कीर्णम् बुद्धिसङ्कीर्णौ बुद्धिसङ्कीर्णान्
तृतीयाबुद्धिसङ्कीर्णेन बुद्धिसङ्कीर्णाभ्याम् बुद्धिसङ्कीर्णैः बुद्धिसङ्कीर्णेभिः
चतुर्थीबुद्धिसङ्कीर्णाय बुद्धिसङ्कीर्णाभ्याम् बुद्धिसङ्कीर्णेभ्यः
पञ्चमीबुद्धिसङ्कीर्णात् बुद्धिसङ्कीर्णाभ्याम् बुद्धिसङ्कीर्णेभ्यः
षष्ठीबुद्धिसङ्कीर्णस्य बुद्धिसङ्कीर्णयोः बुद्धिसङ्कीर्णानाम्
सप्तमीबुद्धिसङ्कीर्णे बुद्धिसङ्कीर्णयोः बुद्धिसङ्कीर्णेषु

समास बुद्धिसङ्कीर्ण

अव्यय ॰बुद्धिसङ्कीर्णम् ॰बुद्धिसङ्कीर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria