Declension table of ?buddhacakṣus

Deva

NeuterSingularDualPlural
Nominativebuddhacakṣuḥ buddhacakṣuṣī buddhacakṣūṃṣi
Vocativebuddhacakṣuḥ buddhacakṣuṣī buddhacakṣūṃṣi
Accusativebuddhacakṣuḥ buddhacakṣuṣī buddhacakṣūṃṣi
Instrumentalbuddhacakṣuṣā buddhacakṣurbhyām buddhacakṣurbhiḥ
Dativebuddhacakṣuṣe buddhacakṣurbhyām buddhacakṣurbhyaḥ
Ablativebuddhacakṣuṣaḥ buddhacakṣurbhyām buddhacakṣurbhyaḥ
Genitivebuddhacakṣuṣaḥ buddhacakṣuṣoḥ buddhacakṣuṣām
Locativebuddhacakṣuṣi buddhacakṣuṣoḥ buddhacakṣuḥṣu

Compound buddhacakṣus -

Adverb -buddhacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria