सुबन्तावली ?बुद्धचक्षुस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाबुद्धचक्षुः बुद्धचक्षुषी बुद्धचक्षूंषि
सम्बोधनम्बुद्धचक्षुः बुद्धचक्षुषी बुद्धचक्षूंषि
द्वितीयाबुद्धचक्षुः बुद्धचक्षुषी बुद्धचक्षूंषि
तृतीयाबुद्धचक्षुषा बुद्धचक्षुर्भ्याम् बुद्धचक्षुर्भिः
चतुर्थीबुद्धचक्षुषे बुद्धचक्षुर्भ्याम् बुद्धचक्षुर्भ्यः
पञ्चमीबुद्धचक्षुषः बुद्धचक्षुर्भ्याम् बुद्धचक्षुर्भ्यः
षष्ठीबुद्धचक्षुषः बुद्धचक्षुषोः बुद्धचक्षुषाम्
सप्तमीबुद्धचक्षुषि बुद्धचक्षुषोः बुद्धचक्षुःषु

समास बुद्धचक्षुस्

अव्यय ॰बुद्धचक्षुस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria