Declension table of ?brahmayajñadevarṣipitṛtarpaṇa

Deva

NeuterSingularDualPlural
Nominativebrahmayajñadevarṣipitṛtarpaṇam brahmayajñadevarṣipitṛtarpaṇe brahmayajñadevarṣipitṛtarpaṇāni
Vocativebrahmayajñadevarṣipitṛtarpaṇa brahmayajñadevarṣipitṛtarpaṇe brahmayajñadevarṣipitṛtarpaṇāni
Accusativebrahmayajñadevarṣipitṛtarpaṇam brahmayajñadevarṣipitṛtarpaṇe brahmayajñadevarṣipitṛtarpaṇāni
Instrumentalbrahmayajñadevarṣipitṛtarpaṇena brahmayajñadevarṣipitṛtarpaṇābhyām brahmayajñadevarṣipitṛtarpaṇaiḥ
Dativebrahmayajñadevarṣipitṛtarpaṇāya brahmayajñadevarṣipitṛtarpaṇābhyām brahmayajñadevarṣipitṛtarpaṇebhyaḥ
Ablativebrahmayajñadevarṣipitṛtarpaṇāt brahmayajñadevarṣipitṛtarpaṇābhyām brahmayajñadevarṣipitṛtarpaṇebhyaḥ
Genitivebrahmayajñadevarṣipitṛtarpaṇasya brahmayajñadevarṣipitṛtarpaṇayoḥ brahmayajñadevarṣipitṛtarpaṇānām
Locativebrahmayajñadevarṣipitṛtarpaṇe brahmayajñadevarṣipitṛtarpaṇayoḥ brahmayajñadevarṣipitṛtarpaṇeṣu

Compound brahmayajñadevarṣipitṛtarpaṇa -

Adverb -brahmayajñadevarṣipitṛtarpaṇam -brahmayajñadevarṣipitṛtarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria