सुबन्तावली ?ब्रह्मयज्ञदेवर्षिपितृतर्पण

Roma

नपुंसकम्एकद्विबहु
प्रथमाब्रह्मयज्ञदेवर्षिपितृतर्पणम् ब्रह्मयज्ञदेवर्षिपितृतर्पणे ब्रह्मयज्ञदेवर्षिपितृतर्पणानि
सम्बोधनम्ब्रह्मयज्ञदेवर्षिपितृतर्पण ब्रह्मयज्ञदेवर्षिपितृतर्पणे ब्रह्मयज्ञदेवर्षिपितृतर्पणानि
द्वितीयाब्रह्मयज्ञदेवर्षिपितृतर्पणम् ब्रह्मयज्ञदेवर्षिपितृतर्पणे ब्रह्मयज्ञदेवर्षिपितृतर्पणानि
तृतीयाब्रह्मयज्ञदेवर्षिपितृतर्पणेन ब्रह्मयज्ञदेवर्षिपितृतर्पणाभ्याम् ब्रह्मयज्ञदेवर्षिपितृतर्पणैः
चतुर्थीब्रह्मयज्ञदेवर्षिपितृतर्पणाय ब्रह्मयज्ञदेवर्षिपितृतर्पणाभ्याम् ब्रह्मयज्ञदेवर्षिपितृतर्पणेभ्यः
पञ्चमीब्रह्मयज्ञदेवर्षिपितृतर्पणात् ब्रह्मयज्ञदेवर्षिपितृतर्पणाभ्याम् ब्रह्मयज्ञदेवर्षिपितृतर्पणेभ्यः
षष्ठीब्रह्मयज्ञदेवर्षिपितृतर्पणस्य ब्रह्मयज्ञदेवर्षिपितृतर्पणयोः ब्रह्मयज्ञदेवर्षिपितृतर्पणानाम्
सप्तमीब्रह्मयज्ञदेवर्षिपितृतर्पणे ब्रह्मयज्ञदेवर्षिपितृतर्पणयोः ब्रह्मयज्ञदेवर्षिपितृतर्पणेषु

समास ब्रह्मयज्ञदेवर्षिपितृतर्पण

अव्यय ॰ब्रह्मयज्ञदेवर्षिपितृतर्पणम् ॰ब्रह्मयज्ञदेवर्षिपितृतर्पणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria