Declension table of ?brahmavaivartasāra

Deva

MasculineSingularDualPlural
Nominativebrahmavaivartasāraḥ brahmavaivartasārau brahmavaivartasārāḥ
Vocativebrahmavaivartasāra brahmavaivartasārau brahmavaivartasārāḥ
Accusativebrahmavaivartasāram brahmavaivartasārau brahmavaivartasārān
Instrumentalbrahmavaivartasāreṇa brahmavaivartasārābhyām brahmavaivartasāraiḥ brahmavaivartasārebhiḥ
Dativebrahmavaivartasārāya brahmavaivartasārābhyām brahmavaivartasārebhyaḥ
Ablativebrahmavaivartasārāt brahmavaivartasārābhyām brahmavaivartasārebhyaḥ
Genitivebrahmavaivartasārasya brahmavaivartasārayoḥ brahmavaivartasārāṇām
Locativebrahmavaivartasāre brahmavaivartasārayoḥ brahmavaivartasāreṣu

Compound brahmavaivartasāra -

Adverb -brahmavaivartasāram -brahmavaivartasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria