सुबन्तावली ?ब्रह्मवैवर्तसार

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मवैवर्तसारः ब्रह्मवैवर्तसारौ ब्रह्मवैवर्तसाराः
सम्बोधनम्ब्रह्मवैवर्तसार ब्रह्मवैवर्तसारौ ब्रह्मवैवर्तसाराः
द्वितीयाब्रह्मवैवर्तसारम् ब्रह्मवैवर्तसारौ ब्रह्मवैवर्तसारान्
तृतीयाब्रह्मवैवर्तसारेण ब्रह्मवैवर्तसाराभ्याम् ब्रह्मवैवर्तसारैः ब्रह्मवैवर्तसारेभिः
चतुर्थीब्रह्मवैवर्तसाराय ब्रह्मवैवर्तसाराभ्याम् ब्रह्मवैवर्तसारेभ्यः
पञ्चमीब्रह्मवैवर्तसारात् ब्रह्मवैवर्तसाराभ्याम् ब्रह्मवैवर्तसारेभ्यः
षष्ठीब्रह्मवैवर्तसारस्य ब्रह्मवैवर्तसारयोः ब्रह्मवैवर्तसाराणाम्
सप्तमीब्रह्मवैवर्तसारे ब्रह्मवैवर्तसारयोः ब्रह्मवैवर्तसारेषु

समास ब्रह्मवैवर्तसार

अव्यय ॰ब्रह्मवैवर्तसारम् ॰ब्रह्मवैवर्तसारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria