Declension table of brahmasiddhi

Deva

MasculineSingularDualPlural
Nominativebrahmasiddhiḥ brahmasiddhī brahmasiddhayaḥ
Vocativebrahmasiddhe brahmasiddhī brahmasiddhayaḥ
Accusativebrahmasiddhim brahmasiddhī brahmasiddhīn
Instrumentalbrahmasiddhinā brahmasiddhibhyām brahmasiddhibhiḥ
Dativebrahmasiddhaye brahmasiddhibhyām brahmasiddhibhyaḥ
Ablativebrahmasiddheḥ brahmasiddhibhyām brahmasiddhibhyaḥ
Genitivebrahmasiddheḥ brahmasiddhyoḥ brahmasiddhīnām
Locativebrahmasiddhau brahmasiddhyoḥ brahmasiddhiṣu

Compound brahmasiddhi -

Adverb -brahmasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria