Declension table of ?brahmapuruṣa

Deva

MasculineSingularDualPlural
Nominativebrahmapuruṣaḥ brahmapuruṣau brahmapuruṣāḥ
Vocativebrahmapuruṣa brahmapuruṣau brahmapuruṣāḥ
Accusativebrahmapuruṣam brahmapuruṣau brahmapuruṣān
Instrumentalbrahmapuruṣeṇa brahmapuruṣābhyām brahmapuruṣaiḥ brahmapuruṣebhiḥ
Dativebrahmapuruṣāya brahmapuruṣābhyām brahmapuruṣebhyaḥ
Ablativebrahmapuruṣāt brahmapuruṣābhyām brahmapuruṣebhyaḥ
Genitivebrahmapuruṣasya brahmapuruṣayoḥ brahmapuruṣāṇām
Locativebrahmapuruṣe brahmapuruṣayoḥ brahmapuruṣeṣu

Compound brahmapuruṣa -

Adverb -brahmapuruṣam -brahmapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria