सुबन्तावली ?ब्रह्मपुरुष

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मपुरुषः ब्रह्मपुरुषौ ब्रह्मपुरुषाः
सम्बोधनम्ब्रह्मपुरुष ब्रह्मपुरुषौ ब्रह्मपुरुषाः
द्वितीयाब्रह्मपुरुषम् ब्रह्मपुरुषौ ब्रह्मपुरुषान्
तृतीयाब्रह्मपुरुषेण ब्रह्मपुरुषाभ्याम् ब्रह्मपुरुषैः ब्रह्मपुरुषेभिः
चतुर्थीब्रह्मपुरुषाय ब्रह्मपुरुषाभ्याम् ब्रह्मपुरुषेभ्यः
पञ्चमीब्रह्मपुरुषात् ब्रह्मपुरुषाभ्याम् ब्रह्मपुरुषेभ्यः
षष्ठीब्रह्मपुरुषस्य ब्रह्मपुरुषयोः ब्रह्मपुरुषाणाम्
सप्तमीब्रह्मपुरुषे ब्रह्मपुरुषयोः ब्रह्मपुरुषेषु

समास ब्रह्मपुरुष

अव्यय ॰ब्रह्मपुरुषम् ॰ब्रह्मपुरुषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria