Declension table of ?brahmadāyāda

Deva

MasculineSingularDualPlural
Nominativebrahmadāyādaḥ brahmadāyādau brahmadāyādāḥ
Vocativebrahmadāyāda brahmadāyādau brahmadāyādāḥ
Accusativebrahmadāyādam brahmadāyādau brahmadāyādān
Instrumentalbrahmadāyādena brahmadāyādābhyām brahmadāyādaiḥ brahmadāyādebhiḥ
Dativebrahmadāyādāya brahmadāyādābhyām brahmadāyādebhyaḥ
Ablativebrahmadāyādāt brahmadāyādābhyām brahmadāyādebhyaḥ
Genitivebrahmadāyādasya brahmadāyādayoḥ brahmadāyādānām
Locativebrahmadāyāde brahmadāyādayoḥ brahmadāyādeṣu

Compound brahmadāyāda -

Adverb -brahmadāyādam -brahmadāyādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria