सुबन्तावली ?ब्रह्मदायाद

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मदायादः ब्रह्मदायादौ ब्रह्मदायादाः
सम्बोधनम्ब्रह्मदायाद ब्रह्मदायादौ ब्रह्मदायादाः
द्वितीयाब्रह्मदायादम् ब्रह्मदायादौ ब्रह्मदायादान्
तृतीयाब्रह्मदायादेन ब्रह्मदायादाभ्याम् ब्रह्मदायादैः ब्रह्मदायादेभिः
चतुर्थीब्रह्मदायादाय ब्रह्मदायादाभ्याम् ब्रह्मदायादेभ्यः
पञ्चमीब्रह्मदायादात् ब्रह्मदायादाभ्याम् ब्रह्मदायादेभ्यः
षष्ठीब्रह्मदायादस्य ब्रह्मदायादयोः ब्रह्मदायादानाम्
सप्तमीब्रह्मदायादे ब्रह्मदायादयोः ब्रह्मदायादेषु

समास ब्रह्मदायाद

अव्यय ॰ब्रह्मदायादम् ॰ब्रह्मदायादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria