Declension table of ?brāhmaprajāpatyā

Deva

FeminineSingularDualPlural
Nominativebrāhmaprajāpatyā brāhmaprajāpatye brāhmaprajāpatyāḥ
Vocativebrāhmaprajāpatye brāhmaprajāpatye brāhmaprajāpatyāḥ
Accusativebrāhmaprajāpatyām brāhmaprajāpatye brāhmaprajāpatyāḥ
Instrumentalbrāhmaprajāpatyayā brāhmaprajāpatyābhyām brāhmaprajāpatyābhiḥ
Dativebrāhmaprajāpatyāyai brāhmaprajāpatyābhyām brāhmaprajāpatyābhyaḥ
Ablativebrāhmaprajāpatyāyāḥ brāhmaprajāpatyābhyām brāhmaprajāpatyābhyaḥ
Genitivebrāhmaprajāpatyāyāḥ brāhmaprajāpatyayoḥ brāhmaprajāpatyānām
Locativebrāhmaprajāpatyāyām brāhmaprajāpatyayoḥ brāhmaprajāpatyāsu

Adverb -brāhmaprajāpatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria