सुबन्तावली ?ब्राह्मप्रजापत्या

Roma

स्त्रीएकद्विबहु
प्रथमाब्राह्मप्रजापत्या ब्राह्मप्रजापत्ये ब्राह्मप्रजापत्याः
सम्बोधनम्ब्राह्मप्रजापत्ये ब्राह्मप्रजापत्ये ब्राह्मप्रजापत्याः
द्वितीयाब्राह्मप्रजापत्याम् ब्राह्मप्रजापत्ये ब्राह्मप्रजापत्याः
तृतीयाब्राह्मप्रजापत्यया ब्राह्मप्रजापत्याभ्याम् ब्राह्मप्रजापत्याभिः
चतुर्थीब्राह्मप्रजापत्यायै ब्राह्मप्रजापत्याभ्याम् ब्राह्मप्रजापत्याभ्यः
पञ्चमीब्राह्मप्रजापत्यायाः ब्राह्मप्रजापत्याभ्याम् ब्राह्मप्रजापत्याभ्यः
षष्ठीब्राह्मप्रजापत्यायाः ब्राह्मप्रजापत्ययोः ब्राह्मप्रजापत्यानाम्
सप्तमीब्राह्मप्रजापत्यायाम् ब्राह्मप्रजापत्ययोः ब्राह्मप्रजापत्यासु

अव्यय ॰ब्राह्मप्रजापत्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria