Declension table of ?brāhmaṇikalpā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇikalpā brāhmaṇikalpe brāhmaṇikalpāḥ
Vocativebrāhmaṇikalpe brāhmaṇikalpe brāhmaṇikalpāḥ
Accusativebrāhmaṇikalpām brāhmaṇikalpe brāhmaṇikalpāḥ
Instrumentalbrāhmaṇikalpayā brāhmaṇikalpābhyām brāhmaṇikalpābhiḥ
Dativebrāhmaṇikalpāyai brāhmaṇikalpābhyām brāhmaṇikalpābhyaḥ
Ablativebrāhmaṇikalpāyāḥ brāhmaṇikalpābhyām brāhmaṇikalpābhyaḥ
Genitivebrāhmaṇikalpāyāḥ brāhmaṇikalpayoḥ brāhmaṇikalpānām
Locativebrāhmaṇikalpāyām brāhmaṇikalpayoḥ brāhmaṇikalpāsu

Adverb -brāhmaṇikalpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria