सुबन्तावली ?ब्राह्मणिकल्पा

Roma

स्त्रीएकद्विबहु
प्रथमाब्राह्मणिकल्पा ब्राह्मणिकल्पे ब्राह्मणिकल्पाः
सम्बोधनम्ब्राह्मणिकल्पे ब्राह्मणिकल्पे ब्राह्मणिकल्पाः
द्वितीयाब्राह्मणिकल्पाम् ब्राह्मणिकल्पे ब्राह्मणिकल्पाः
तृतीयाब्राह्मणिकल्पया ब्राह्मणिकल्पाभ्याम् ब्राह्मणिकल्पाभिः
चतुर्थीब्राह्मणिकल्पायै ब्राह्मणिकल्पाभ्याम् ब्राह्मणिकल्पाभ्यः
पञ्चमीब्राह्मणिकल्पायाः ब्राह्मणिकल्पाभ्याम् ब्राह्मणिकल्पाभ्यः
षष्ठीब्राह्मणिकल्पायाः ब्राह्मणिकल्पयोः ब्राह्मणिकल्पानाम्
सप्तमीब्राह्मणिकल्पायाम् ब्राह्मणिकल्पयोः ब्राह्मणिकल्पासु

अव्यय ॰ब्राह्मणिकल्पम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria